Declension table of ?stabdhatoyā

Deva

FeminineSingularDualPlural
Nominativestabdhatoyā stabdhatoye stabdhatoyāḥ
Vocativestabdhatoye stabdhatoye stabdhatoyāḥ
Accusativestabdhatoyām stabdhatoye stabdhatoyāḥ
Instrumentalstabdhatoyayā stabdhatoyābhyām stabdhatoyābhiḥ
Dativestabdhatoyāyai stabdhatoyābhyām stabdhatoyābhyaḥ
Ablativestabdhatoyāyāḥ stabdhatoyābhyām stabdhatoyābhyaḥ
Genitivestabdhatoyāyāḥ stabdhatoyayoḥ stabdhatoyānām
Locativestabdhatoyāyām stabdhatoyayoḥ stabdhatoyāsu

Adverb -stabdhatoyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria