Declension table of ?stabdhapādatā

Deva

FeminineSingularDualPlural
Nominativestabdhapādatā stabdhapādate stabdhapādatāḥ
Vocativestabdhapādate stabdhapādate stabdhapādatāḥ
Accusativestabdhapādatām stabdhapādate stabdhapādatāḥ
Instrumentalstabdhapādatayā stabdhapādatābhyām stabdhapādatābhiḥ
Dativestabdhapādatāyai stabdhapādatābhyām stabdhapādatābhyaḥ
Ablativestabdhapādatāyāḥ stabdhapādatābhyām stabdhapādatābhyaḥ
Genitivestabdhapādatāyāḥ stabdhapādatayoḥ stabdhapādatānām
Locativestabdhapādatāyām stabdhapādatayoḥ stabdhapādatāsu

Adverb -stabdhapādatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria