Declension table of ?stabdhapāda

Deva

MasculineSingularDualPlural
Nominativestabdhapādaḥ stabdhapādau stabdhapādāḥ
Vocativestabdhapāda stabdhapādau stabdhapādāḥ
Accusativestabdhapādam stabdhapādau stabdhapādān
Instrumentalstabdhapādena stabdhapādābhyām stabdhapādaiḥ stabdhapādebhiḥ
Dativestabdhapādāya stabdhapādābhyām stabdhapādebhyaḥ
Ablativestabdhapādāt stabdhapādābhyām stabdhapādebhyaḥ
Genitivestabdhapādasya stabdhapādayoḥ stabdhapādānām
Locativestabdhapāde stabdhapādayoḥ stabdhapādeṣu

Compound stabdhapāda -

Adverb -stabdhapādam -stabdhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria