सुबन्तावली ?स्तब्धनयन

Roma

पुमान्एकद्विबहु
प्रथमास्तब्धनयनः स्तब्धनयनौ स्तब्धनयनाः
सम्बोधनम्स्तब्धनयन स्तब्धनयनौ स्तब्धनयनाः
द्वितीयास्तब्धनयनम् स्तब्धनयनौ स्तब्धनयनान्
तृतीयास्तब्धनयनेन स्तब्धनयनाभ्याम् स्तब्धनयनैः स्तब्धनयनेभिः
चतुर्थीस्तब्धनयनाय स्तब्धनयनाभ्याम् स्तब्धनयनेभ्यः
पञ्चमीस्तब्धनयनात् स्तब्धनयनाभ्याम् स्तब्धनयनेभ्यः
षष्ठीस्तब्धनयनस्य स्तब्धनयनयोः स्तब्धनयनानाम्
सप्तमीस्तब्धनयने स्तब्धनयनयोः स्तब्धनयनेषु

समास स्तब्धनयन

अव्यय ॰स्तब्धनयनम् ॰स्तब्धनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria