सुबन्तावली ?स्तब्धमति

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तब्धमति स्तब्धमतिनी स्तब्धमतीनि
सम्बोधनम्स्तब्धमति स्तब्धमतिनी स्तब्धमतीनि
द्वितीयास्तब्धमति स्तब्धमतिनी स्तब्धमतीनि
तृतीयास्तब्धमतिना स्तब्धमतिभ्याम् स्तब्धमतिभिः
चतुर्थीस्तब्धमतिने स्तब्धमतिभ्याम् स्तब्धमतिभ्यः
पञ्चमीस्तब्धमतिनः स्तब्धमतिभ्याम् स्तब्धमतिभ्यः
षष्ठीस्तब्धमतिनः स्तब्धमतिनोः स्तब्धमतीनाम्
सप्तमीस्तब्धमतिनि स्तब्धमतिनोः स्तब्धमतिषु

समास स्तब्धमति

अव्यय ॰स्तब्धमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria