Declension table of stabdhadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativestabdhadṛṣṭi stabdhadṛṣṭinī stabdhadṛṣṭīni
Vocativestabdhadṛṣṭi stabdhadṛṣṭinī stabdhadṛṣṭīni
Accusativestabdhadṛṣṭi stabdhadṛṣṭinī stabdhadṛṣṭīni
Instrumentalstabdhadṛṣṭinā stabdhadṛṣṭibhyām stabdhadṛṣṭibhiḥ
Dativestabdhadṛṣṭine stabdhadṛṣṭibhyām stabdhadṛṣṭibhyaḥ
Ablativestabdhadṛṣṭinaḥ stabdhadṛṣṭibhyām stabdhadṛṣṭibhyaḥ
Genitivestabdhadṛṣṭinaḥ stabdhadṛṣṭinoḥ stabdhadṛṣṭīnām
Locativestabdhadṛṣṭini stabdhadṛṣṭinoḥ stabdhadṛṣṭiṣu

Compound stabdhadṛṣṭi -

Adverb -stabdhadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria