Declension table of stabdhadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativestabdhadṛṣṭiḥ stabdhadṛṣṭī stabdhadṛṣṭayaḥ
Vocativestabdhadṛṣṭe stabdhadṛṣṭī stabdhadṛṣṭayaḥ
Accusativestabdhadṛṣṭim stabdhadṛṣṭī stabdhadṛṣṭīḥ
Instrumentalstabdhadṛṣṭyā stabdhadṛṣṭibhyām stabdhadṛṣṭibhiḥ
Dativestabdhadṛṣṭyai stabdhadṛṣṭaye stabdhadṛṣṭibhyām stabdhadṛṣṭibhyaḥ
Ablativestabdhadṛṣṭyāḥ stabdhadṛṣṭeḥ stabdhadṛṣṭibhyām stabdhadṛṣṭibhyaḥ
Genitivestabdhadṛṣṭyāḥ stabdhadṛṣṭeḥ stabdhadṛṣṭyoḥ stabdhadṛṣṭīnām
Locativestabdhadṛṣṭyām stabdhadṛṣṭau stabdhadṛṣṭyoḥ stabdhadṛṣṭiṣu

Compound stabdhadṛṣṭi -

Adverb -stabdhadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria