Declension table of ?stabdhāt

Deva

MasculineSingularDualPlural
Nominativestabdhān stabdhāntau stabdhāntaḥ
Vocativestabdhān stabdhāntau stabdhāntaḥ
Accusativestabdhāntam stabdhāntau stabdhātaḥ
Instrumentalstabdhātā stabdhādbhyām stabdhādbhiḥ
Dativestabdhāte stabdhādbhyām stabdhādbhyaḥ
Ablativestabdhātaḥ stabdhādbhyām stabdhādbhyaḥ
Genitivestabdhātaḥ stabdhātoḥ stabdhātām
Locativestabdhāti stabdhātoḥ stabdhātsu

Compound stabdhāt -

Adverb -stabdhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria