Declension table of stabdha

Deva

MasculineSingularDualPlural
Nominativestabdhaḥ stabdhau stabdhāḥ
Vocativestabdha stabdhau stabdhāḥ
Accusativestabdham stabdhau stabdhān
Instrumentalstabdhena stabdhābhyām stabdhaiḥ stabdhebhiḥ
Dativestabdhāya stabdhābhyām stabdhebhyaḥ
Ablativestabdhāt stabdhābhyām stabdhebhyaḥ
Genitivestabdhasya stabdhayoḥ stabdhānām
Locativestabdhe stabdhayoḥ stabdheṣu

Compound stabdha -

Adverb -stabdham -stabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria