सुबन्तावली ?स्तबकित

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तबकितम् स्तबकिते स्तबकितानि
सम्बोधनम्स्तबकित स्तबकिते स्तबकितानि
द्वितीयास्तबकितम् स्तबकिते स्तबकितानि
तृतीयास्तबकितेन स्तबकिताभ्याम् स्तबकितैः
चतुर्थीस्तबकिताय स्तबकिताभ्याम् स्तबकितेभ्यः
पञ्चमीस्तबकितात् स्तबकिताभ्याम् स्तबकितेभ्यः
षष्ठीस्तबकितस्य स्तबकितयोः स्तबकितानाम्
सप्तमीस्तबकिते स्तबकितयोः स्तबकितेषु

समास स्तबकित

अव्यय ॰स्तबकितम् ॰स्तबकितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria