Declension table of ?stabakasannibhā

Deva

FeminineSingularDualPlural
Nominativestabakasannibhā stabakasannibhe stabakasannibhāḥ
Vocativestabakasannibhe stabakasannibhe stabakasannibhāḥ
Accusativestabakasannibhām stabakasannibhe stabakasannibhāḥ
Instrumentalstabakasannibhayā stabakasannibhābhyām stabakasannibhābhiḥ
Dativestabakasannibhāyai stabakasannibhābhyām stabakasannibhābhyaḥ
Ablativestabakasannibhāyāḥ stabakasannibhābhyām stabakasannibhābhyaḥ
Genitivestabakasannibhāyāḥ stabakasannibhayoḥ stabakasannibhānām
Locativestabakasannibhāyām stabakasannibhayoḥ stabakasannibhāsu

Adverb -stabakasannibham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria