सुबन्तावली ?स्तबककन्द

Roma

पुमान्एकद्विबहु
प्रथमास्तबककन्दः स्तबककन्दौ स्तबककन्दाः
सम्बोधनम्स्तबककन्द स्तबककन्दौ स्तबककन्दाः
द्वितीयास्तबककन्दम् स्तबककन्दौ स्तबककन्दान्
तृतीयास्तबककन्देन स्तबककन्दाभ्याम् स्तबककन्दैः स्तबककन्देभिः
चतुर्थीस्तबककन्दाय स्तबककन्दाभ्याम् स्तबककन्देभ्यः
पञ्चमीस्तबककन्दात् स्तबककन्दाभ्याम् स्तबककन्देभ्यः
षष्ठीस्तबककन्दस्य स्तबककन्दयोः स्तबककन्दानाम्
सप्तमीस्तबककन्दे स्तबककन्दयोः स्तबककन्देषु

समास स्तबककन्द

अव्यय ॰स्तबककन्दम् ॰स्तबककन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria