सुबन्तावली स्तबक

Roma

पुमान्एकद्विबहु
प्रथमास्तबकः स्तबकौ स्तबकाः
सम्बोधनम्स्तबक स्तबकौ स्तबकाः
द्वितीयास्तबकम् स्तबकौ स्तबकान्
तृतीयास्तबकेन स्तबकाभ्याम् स्तबकैः स्तबकेभिः
चतुर्थीस्तबकाय स्तबकाभ्याम् स्तबकेभ्यः
पञ्चमीस्तबकात् स्तबकाभ्याम् स्तबकेभ्यः
षष्ठीस्तबकस्य स्तबकयोः स्तबकानाम्
सप्तमीस्तबके स्तबकयोः स्तबकेषु

समास स्तबक

अव्यय ॰स्तबकम् ॰स्तबकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria