Declension table of ?stāvyamāna

Deva

MasculineSingularDualPlural
Nominativestāvyamānaḥ stāvyamānau stāvyamānāḥ
Vocativestāvyamāna stāvyamānau stāvyamānāḥ
Accusativestāvyamānam stāvyamānau stāvyamānān
Instrumentalstāvyamānena stāvyamānābhyām stāvyamānaiḥ stāvyamānebhiḥ
Dativestāvyamānāya stāvyamānābhyām stāvyamānebhyaḥ
Ablativestāvyamānāt stāvyamānābhyām stāvyamānebhyaḥ
Genitivestāvyamānasya stāvyamānayoḥ stāvyamānānām
Locativestāvyamāne stāvyamānayoḥ stāvyamāneṣu

Compound stāvyamāna -

Adverb -stāvyamānam -stāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria