Declension table of ?stāvitavatī

Deva

FeminineSingularDualPlural
Nominativestāvitavatī stāvitavatyau stāvitavatyaḥ
Vocativestāvitavati stāvitavatyau stāvitavatyaḥ
Accusativestāvitavatīm stāvitavatyau stāvitavatīḥ
Instrumentalstāvitavatyā stāvitavatībhyām stāvitavatībhiḥ
Dativestāvitavatyai stāvitavatībhyām stāvitavatībhyaḥ
Ablativestāvitavatyāḥ stāvitavatībhyām stāvitavatībhyaḥ
Genitivestāvitavatyāḥ stāvitavatyoḥ stāvitavatīnām
Locativestāvitavatyām stāvitavatyoḥ stāvitavatīṣu

Compound stāvitavati - stāvitavatī -

Adverb -stāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria