Declension table of ?stāvitavat

Deva

MasculineSingularDualPlural
Nominativestāvitavān stāvitavantau stāvitavantaḥ
Vocativestāvitavan stāvitavantau stāvitavantaḥ
Accusativestāvitavantam stāvitavantau stāvitavataḥ
Instrumentalstāvitavatā stāvitavadbhyām stāvitavadbhiḥ
Dativestāvitavate stāvitavadbhyām stāvitavadbhyaḥ
Ablativestāvitavataḥ stāvitavadbhyām stāvitavadbhyaḥ
Genitivestāvitavataḥ stāvitavatoḥ stāvitavatām
Locativestāvitavati stāvitavatoḥ stāvitavatsu

Compound stāvitavat -

Adverb -stāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria