Declension table of ?stāvitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stāvitaḥ | stāvitau | stāvitāḥ |
Vocative | stāvita | stāvitau | stāvitāḥ |
Accusative | stāvitam | stāvitau | stāvitān |
Instrumental | stāvitena | stāvitābhyām | stāvitaiḥ stāvitebhiḥ |
Dative | stāvitāya | stāvitābhyām | stāvitebhyaḥ |
Ablative | stāvitāt | stāvitābhyām | stāvitebhyaḥ |
Genitive | stāvitasya | stāvitayoḥ | stāvitānām |
Locative | stāvite | stāvitayoḥ | stāviteṣu |