Declension table of ?stāvayitavya

Deva

NeuterSingularDualPlural
Nominativestāvayitavyam stāvayitavye stāvayitavyāni
Vocativestāvayitavya stāvayitavye stāvayitavyāni
Accusativestāvayitavyam stāvayitavye stāvayitavyāni
Instrumentalstāvayitavyena stāvayitavyābhyām stāvayitavyaiḥ
Dativestāvayitavyāya stāvayitavyābhyām stāvayitavyebhyaḥ
Ablativestāvayitavyāt stāvayitavyābhyām stāvayitavyebhyaḥ
Genitivestāvayitavyasya stāvayitavyayoḥ stāvayitavyānām
Locativestāvayitavye stāvayitavyayoḥ stāvayitavyeṣu

Compound stāvayitavya -

Adverb -stāvayitavyam -stāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria