सुबन्तावली ?स्तावयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्तावयितव्यः स्तावयितव्यौ स्तावयितव्याः
सम्बोधनम्स्तावयितव्य स्तावयितव्यौ स्तावयितव्याः
द्वितीयास्तावयितव्यम् स्तावयितव्यौ स्तावयितव्यान्
तृतीयास्तावयितव्येन स्तावयितव्याभ्याम् स्तावयितव्यैः स्तावयितव्येभिः
चतुर्थीस्तावयितव्याय स्तावयितव्याभ्याम् स्तावयितव्येभ्यः
पञ्चमीस्तावयितव्यात् स्तावयितव्याभ्याम् स्तावयितव्येभ्यः
षष्ठीस्तावयितव्यस्य स्तावयितव्ययोः स्तावयितव्यानाम्
सप्तमीस्तावयितव्ये स्तावयितव्ययोः स्तावयितव्येषु

समास स्तावयितव्य

अव्यय ॰स्तावयितव्यम् ॰स्तावयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria