सुबन्तावली ?स्तावयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्तावयिष्यमाणा स्तावयिष्यमाणे स्तावयिष्यमाणाः
सम्बोधनम्स्तावयिष्यमाणे स्तावयिष्यमाणे स्तावयिष्यमाणाः
द्वितीयास्तावयिष्यमाणाम् स्तावयिष्यमाणे स्तावयिष्यमाणाः
तृतीयास्तावयिष्यमाणया स्तावयिष्यमाणाभ्याम् स्तावयिष्यमाणाभिः
चतुर्थीस्तावयिष्यमाणायै स्तावयिष्यमाणाभ्याम् स्तावयिष्यमाणाभ्यः
पञ्चमीस्तावयिष्यमाणायाः स्तावयिष्यमाणाभ्याम् स्तावयिष्यमाणाभ्यः
षष्ठीस्तावयिष्यमाणायाः स्तावयिष्यमाणयोः स्तावयिष्यमाणानाम्
सप्तमीस्तावयिष्यमाणायाम् स्तावयिष्यमाणयोः स्तावयिष्यमाणासु

अव्यय ॰स्तावयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria