सुबन्तावली ?स्तावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तावयिष्यमाणः स्तावयिष्यमाणौ स्तावयिष्यमाणाः
सम्बोधनम्स्तावयिष्यमाण स्तावयिष्यमाणौ स्तावयिष्यमाणाः
द्वितीयास्तावयिष्यमाणम् स्तावयिष्यमाणौ स्तावयिष्यमाणान्
तृतीयास्तावयिष्यमाणेन स्तावयिष्यमाणाभ्याम् स्तावयिष्यमाणैः स्तावयिष्यमाणेभिः
चतुर्थीस्तावयिष्यमाणाय स्तावयिष्यमाणाभ्याम् स्तावयिष्यमाणेभ्यः
पञ्चमीस्तावयिष्यमाणात् स्तावयिष्यमाणाभ्याम् स्तावयिष्यमाणेभ्यः
षष्ठीस्तावयिष्यमाणस्य स्तावयिष्यमाणयोः स्तावयिष्यमाणानाम्
सप्तमीस्तावयिष्यमाणे स्तावयिष्यमाणयोः स्तावयिष्यमाणेषु

समास स्तावयिष्यमाण

अव्यय ॰स्तावयिष्यमाणम् ॰स्तावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria