Declension table of ?stāvayamāna

Deva

MasculineSingularDualPlural
Nominativestāvayamānaḥ stāvayamānau stāvayamānāḥ
Vocativestāvayamāna stāvayamānau stāvayamānāḥ
Accusativestāvayamānam stāvayamānau stāvayamānān
Instrumentalstāvayamānena stāvayamānābhyām stāvayamānaiḥ stāvayamānebhiḥ
Dativestāvayamānāya stāvayamānābhyām stāvayamānebhyaḥ
Ablativestāvayamānāt stāvayamānābhyām stāvayamānebhyaḥ
Genitivestāvayamānasya stāvayamānayoḥ stāvayamānānām
Locativestāvayamāne stāvayamānayoḥ stāvayamāneṣu

Compound stāvayamāna -

Adverb -stāvayamānam -stāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria