Declension table of ?stāghā

Deva

FeminineSingularDualPlural
Nominativestāghā stāghe stāghāḥ
Vocativestāghe stāghe stāghāḥ
Accusativestāghām stāghe stāghāḥ
Instrumentalstāghayā stāghābhyām stāghābhiḥ
Dativestāghāyai stāghābhyām stāghābhyaḥ
Ablativestāghāyāḥ stāghābhyām stāghābhyaḥ
Genitivestāghāyāḥ stāghayoḥ stāghānām
Locativestāghāyām stāghayoḥ stāghāsu

Adverb -stāgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria