Declension table of ?stāgha

Deva

MasculineSingularDualPlural
Nominativestāghaḥ stāghau stāghāḥ
Vocativestāgha stāghau stāghāḥ
Accusativestāgham stāghau stāghān
Instrumentalstāghena stāghābhyām stāghaiḥ stāghebhiḥ
Dativestāghāya stāghābhyām stāghebhyaḥ
Ablativestāghāt stāghābhyām stāghebhyaḥ
Genitivestāghasya stāghayoḥ stāghānām
Locativestāghe stāghayoḥ stāgheṣu

Compound stāgha -

Adverb -stāgham -stāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria