Declension table of ?stṛtavatī

Deva

FeminineSingularDualPlural
Nominativestṛtavatī stṛtavatyau stṛtavatyaḥ
Vocativestṛtavati stṛtavatyau stṛtavatyaḥ
Accusativestṛtavatīm stṛtavatyau stṛtavatīḥ
Instrumentalstṛtavatyā stṛtavatībhyām stṛtavatībhiḥ
Dativestṛtavatyai stṛtavatībhyām stṛtavatībhyaḥ
Ablativestṛtavatyāḥ stṛtavatībhyām stṛtavatībhyaḥ
Genitivestṛtavatyāḥ stṛtavatyoḥ stṛtavatīnām
Locativestṛtavatyām stṛtavatyoḥ stṛtavatīṣu

Compound stṛtavati - stṛtavatī -

Adverb -stṛtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria