Declension table of ?stṛtavat

Deva

MasculineSingularDualPlural
Nominativestṛtavān stṛtavantau stṛtavantaḥ
Vocativestṛtavan stṛtavantau stṛtavantaḥ
Accusativestṛtavantam stṛtavantau stṛtavataḥ
Instrumentalstṛtavatā stṛtavadbhyām stṛtavadbhiḥ
Dativestṛtavate stṛtavadbhyām stṛtavadbhyaḥ
Ablativestṛtavataḥ stṛtavadbhyām stṛtavadbhyaḥ
Genitivestṛtavataḥ stṛtavatoḥ stṛtavatām
Locativestṛtavati stṛtavatoḥ stṛtavatsu

Compound stṛtavat -

Adverb -stṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria