Declension table of ?stṛtātī

Deva

FeminineSingularDualPlural
Nominativestṛtātī stṛtātyau stṛtātyaḥ
Vocativestṛtāti stṛtātyau stṛtātyaḥ
Accusativestṛtātīm stṛtātyau stṛtātīḥ
Instrumentalstṛtātyā stṛtātībhyām stṛtātībhiḥ
Dativestṛtātyai stṛtātībhyām stṛtātībhyaḥ
Ablativestṛtātyāḥ stṛtātībhyām stṛtātībhyaḥ
Genitivestṛtātyāḥ stṛtātyoḥ stṛtātīnām
Locativestṛtātyām stṛtātyoḥ stṛtātīṣu

Compound stṛtāti - stṛtātī -

Adverb -stṛtāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria