Declension table of stṛta

Deva

NeuterSingularDualPlural
Nominativestṛtam stṛte stṛtāni
Vocativestṛta stṛte stṛtāni
Accusativestṛtam stṛte stṛtāni
Instrumentalstṛtena stṛtābhyām stṛtaiḥ
Dativestṛtāya stṛtābhyām stṛtebhyaḥ
Ablativestṛtāt stṛtābhyām stṛtebhyaḥ
Genitivestṛtasya stṛtayoḥ stṛtānām
Locativestṛte stṛtayoḥ stṛteṣu

Compound stṛta -

Adverb -stṛtam -stṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria