Declension table of stṛta

Deva

MasculineSingularDualPlural
Nominativestṛtaḥ stṛtau stṛtāḥ
Vocativestṛta stṛtau stṛtāḥ
Accusativestṛtam stṛtau stṛtān
Instrumentalstṛtena stṛtābhyām stṛtaiḥ stṛtebhiḥ
Dativestṛtāya stṛtābhyām stṛtebhyaḥ
Ablativestṛtāt stṛtābhyām stṛtebhyaḥ
Genitivestṛtasya stṛtayoḥ stṛtānām
Locativestṛte stṛtayoḥ stṛteṣu

Compound stṛta -

Adverb -stṛtam -stṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria