Declension table of ?stṝhyamāṇā

Deva

FeminineSingularDualPlural
Nominativestṝhyamāṇā stṝhyamāṇe stṝhyamāṇāḥ
Vocativestṝhyamāṇe stṝhyamāṇe stṝhyamāṇāḥ
Accusativestṝhyamāṇām stṝhyamāṇe stṝhyamāṇāḥ
Instrumentalstṝhyamāṇayā stṝhyamāṇābhyām stṝhyamāṇābhiḥ
Dativestṝhyamāṇāyai stṝhyamāṇābhyām stṝhyamāṇābhyaḥ
Ablativestṝhyamāṇāyāḥ stṝhyamāṇābhyām stṝhyamāṇābhyaḥ
Genitivestṝhyamāṇāyāḥ stṝhyamāṇayoḥ stṝhyamāṇānām
Locativestṝhyamāṇāyām stṝhyamāṇayoḥ stṝhyamāṇāsu

Adverb -stṝhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria