Declension table of ?stṝhitavyā

Deva

FeminineSingularDualPlural
Nominativestṝhitavyā stṝhitavye stṝhitavyāḥ
Vocativestṝhitavye stṝhitavye stṝhitavyāḥ
Accusativestṝhitavyām stṝhitavye stṝhitavyāḥ
Instrumentalstṝhitavyayā stṝhitavyābhyām stṝhitavyābhiḥ
Dativestṝhitavyāyai stṝhitavyābhyām stṝhitavyābhyaḥ
Ablativestṝhitavyāyāḥ stṝhitavyābhyām stṝhitavyābhyaḥ
Genitivestṝhitavyāyāḥ stṝhitavyayoḥ stṝhitavyānām
Locativestṝhitavyāyām stṝhitavyayoḥ stṝhitavyāsu

Adverb -stṝhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria