Declension table of ?stṝhat

Deva

NeuterSingularDualPlural
Nominativestṝhat stṝhantī stṝhatī stṝhanti
Vocativestṝhat stṝhantī stṝhatī stṝhanti
Accusativestṝhat stṝhantī stṝhatī stṝhanti
Instrumentalstṝhatā stṝhadbhyām stṝhadbhiḥ
Dativestṝhate stṝhadbhyām stṝhadbhyaḥ
Ablativestṝhataḥ stṝhadbhyām stṝhadbhyaḥ
Genitivestṝhataḥ stṝhatoḥ stṝhatām
Locativestṝhati stṝhatoḥ stṝhatsu

Adverb -stṝhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria