Declension table of ?stṝhat

Deva

MasculineSingularDualPlural
Nominativestṝhan stṝhantau stṝhantaḥ
Vocativestṝhan stṝhantau stṝhantaḥ
Accusativestṝhantam stṝhantau stṝhataḥ
Instrumentalstṝhatā stṝhadbhyām stṝhadbhiḥ
Dativestṝhate stṝhadbhyām stṝhadbhyaḥ
Ablativestṝhataḥ stṝhadbhyām stṝhadbhyaḥ
Genitivestṝhataḥ stṝhatoḥ stṝhatām
Locativestṝhati stṝhatoḥ stṝhatsu

Compound stṝhat -

Adverb -stṝhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria