Declension table of ?stṝhamāṇā

Deva

FeminineSingularDualPlural
Nominativestṝhamāṇā stṝhamāṇe stṝhamāṇāḥ
Vocativestṝhamāṇe stṝhamāṇe stṝhamāṇāḥ
Accusativestṝhamāṇām stṝhamāṇe stṝhamāṇāḥ
Instrumentalstṝhamāṇayā stṝhamāṇābhyām stṝhamāṇābhiḥ
Dativestṝhamāṇāyai stṝhamāṇābhyām stṝhamāṇābhyaḥ
Ablativestṝhamāṇāyāḥ stṝhamāṇābhyām stṝhamāṇābhyaḥ
Genitivestṝhamāṇāyāḥ stṝhamāṇayoḥ stṝhamāṇānām
Locativestṝhamāṇāyām stṝhamāṇayoḥ stṝhamāṇāsu

Adverb -stṝhamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria