Declension table of ?stṝḍhavat

Deva

MasculineSingularDualPlural
Nominativestṝḍhavān stṝḍhavantau stṝḍhavantaḥ
Vocativestṝḍhavan stṝḍhavantau stṝḍhavantaḥ
Accusativestṝḍhavantam stṝḍhavantau stṝḍhavataḥ
Instrumentalstṝḍhavatā stṝḍhavadbhyām stṝḍhavadbhiḥ
Dativestṝḍhavate stṝḍhavadbhyām stṝḍhavadbhyaḥ
Ablativestṝḍhavataḥ stṝḍhavadbhyām stṝḍhavadbhyaḥ
Genitivestṝḍhavataḥ stṝḍhavatoḥ stṝḍhavatām
Locativestṝḍhavati stṝḍhavatoḥ stṝḍhavatsu

Compound stṝḍhavat -

Adverb -stṝḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria