Declension table of stṝḍhavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stṝḍhavān | stṝḍhavantau | stṝḍhavantaḥ |
Vocative | stṝḍhavan | stṝḍhavantau | stṝḍhavantaḥ |
Accusative | stṝḍhavantam | stṝḍhavantau | stṝḍhavataḥ |
Instrumental | stṝḍhavatā | stṝḍhavadbhyām | stṝḍhavadbhiḥ |
Dative | stṝḍhavate | stṝḍhavadbhyām | stṝḍhavadbhyaḥ |
Ablative | stṝḍhavataḥ | stṝḍhavadbhyām | stṝḍhavadbhyaḥ |
Genitive | stṝḍhavataḥ | stṝḍhavatoḥ | stṝḍhavatām |
Locative | stṝḍhavati | stṝḍhavatoḥ | stṝḍhavatsu |