सुबन्तावली ?स्तृक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तृक्ष्यमाणः स्तृक्ष्यमाणौ स्तृक्ष्यमाणाः
सम्बोधनम्स्तृक्ष्यमाण स्तृक्ष्यमाणौ स्तृक्ष्यमाणाः
द्वितीयास्तृक्ष्यमाणम् स्तृक्ष्यमाणौ स्तृक्ष्यमाणान्
तृतीयास्तृक्ष्यमाणेन स्तृक्ष्यमाणाभ्याम् स्तृक्ष्यमाणैः स्तृक्ष्यमाणेभिः
चतुर्थीस्तृक्ष्यमाणाय स्तृक्ष्यमाणाभ्याम् स्तृक्ष्यमाणेभ्यः
पञ्चमीस्तृक्ष्यमाणात् स्तृक्ष्यमाणाभ्याम् स्तृक्ष्यमाणेभ्यः
षष्ठीस्तृक्ष्यमाणस्य स्तृक्ष्यमाणयोः स्तृक्ष्यमाणानाम्
सप्तमीस्तृक्ष्यमाणे स्तृक्ष्यमाणयोः स्तृक्ष्यमाणेषु

समास स्तृक्ष्यमाण

अव्यय ॰स्तृक्ष्यमाणम् ॰स्तृक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria