Declension table of ?stṛkṣya

Deva

NeuterSingularDualPlural
Nominativestṛkṣyam stṛkṣye stṛkṣyāṇi
Vocativestṛkṣya stṛkṣye stṛkṣyāṇi
Accusativestṛkṣyam stṛkṣye stṛkṣyāṇi
Instrumentalstṛkṣyeṇa stṛkṣyābhyām stṛkṣyaiḥ
Dativestṛkṣyāya stṛkṣyābhyām stṛkṣyebhyaḥ
Ablativestṛkṣyāt stṛkṣyābhyām stṛkṣyebhyaḥ
Genitivestṛkṣyasya stṛkṣyayoḥ stṛkṣyāṇām
Locativestṛkṣye stṛkṣyayoḥ stṛkṣyeṣu

Compound stṛkṣya -

Adverb -stṛkṣyam -stṛkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria