सुबन्तावली ?स्तृक्षिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्तृक्षिष्यमाणा स्तृक्षिष्यमाणे स्तृक्षिष्यमाणाः
सम्बोधनम्स्तृक्षिष्यमाणे स्तृक्षिष्यमाणे स्तृक्षिष्यमाणाः
द्वितीयास्तृक्षिष्यमाणाम् स्तृक्षिष्यमाणे स्तृक्षिष्यमाणाः
तृतीयास्तृक्षिष्यमाणया स्तृक्षिष्यमाणाभ्याम् स्तृक्षिष्यमाणाभिः
चतुर्थीस्तृक्षिष्यमाणायै स्तृक्षिष्यमाणाभ्याम् स्तृक्षिष्यमाणाभ्यः
पञ्चमीस्तृक्षिष्यमाणायाः स्तृक्षिष्यमाणाभ्याम् स्तृक्षिष्यमाणाभ्यः
षष्ठीस्तृक्षिष्यमाणायाः स्तृक्षिष्यमाणयोः स्तृक्षिष्यमाणानाम्
सप्तमीस्तृक्षिष्यमाणायाम् स्तृक्षिष्यमाणयोः स्तृक्षिष्यमाणासु

अव्यय ॰स्तृक्षिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria