सुबन्तावली ?स्तृक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तृक्षिष्यमाणः स्तृक्षिष्यमाणौ स्तृक्षिष्यमाणाः
सम्बोधनम्स्तृक्षिष्यमाण स्तृक्षिष्यमाणौ स्तृक्षिष्यमाणाः
द्वितीयास्तृक्षिष्यमाणम् स्तृक्षिष्यमाणौ स्तृक्षिष्यमाणान्
तृतीयास्तृक्षिष्यमाणेन स्तृक्षिष्यमाणाभ्याम् स्तृक्षिष्यमाणैः स्तृक्षिष्यमाणेभिः
चतुर्थीस्तृक्षिष्यमाणाय स्तृक्षिष्यमाणाभ्याम् स्तृक्षिष्यमाणेभ्यः
पञ्चमीस्तृक्षिष्यमाणात् स्तृक्षिष्यमाणाभ्याम् स्तृक्षिष्यमाणेभ्यः
षष्ठीस्तृक्षिष्यमाणस्य स्तृक्षिष्यमाणयोः स्तृक्षिष्यमाणानाम्
सप्तमीस्तृक्षिष्यमाणे स्तृक्षिष्यमाणयोः स्तृक्षिष्यमाणेषु

समास स्तृक्षिष्यमाण

अव्यय ॰स्तृक्षिष्यमाणम् ॰स्तृक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria