Declension table of ?stṛhat

Deva

MasculineSingularDualPlural
Nominativestṛhan stṛhantau stṛhantaḥ
Vocativestṛhan stṛhantau stṛhantaḥ
Accusativestṛhantam stṛhantau stṛhataḥ
Instrumentalstṛhatā stṛhadbhyām stṛhadbhiḥ
Dativestṛhate stṛhadbhyām stṛhadbhyaḥ
Ablativestṛhataḥ stṛhadbhyām stṛhadbhyaḥ
Genitivestṛhataḥ stṛhatoḥ stṛhatām
Locativestṛhati stṛhatoḥ stṛhatsu

Compound stṛhat -

Adverb -stṛhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria