Declension table of ?stṛṇvat

Deva

MasculineSingularDualPlural
Nominativestṛṇvan stṛṇvantau stṛṇvantaḥ
Vocativestṛṇvan stṛṇvantau stṛṇvantaḥ
Accusativestṛṇvantam stṛṇvantau stṛṇvataḥ
Instrumentalstṛṇvatā stṛṇvadbhyām stṛṇvadbhiḥ
Dativestṛṇvate stṛṇvadbhyām stṛṇvadbhyaḥ
Ablativestṛṇvataḥ stṛṇvadbhyām stṛṇvadbhyaḥ
Genitivestṛṇvataḥ stṛṇvatoḥ stṛṇvatām
Locativestṛṇvati stṛṇvatoḥ stṛṇvatsu

Compound stṛṇvat -

Adverb -stṛṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria