Declension table of ?stṛṇat

Deva

MasculineSingularDualPlural
Nominativestṛṇan stṛṇantau stṛṇantaḥ
Vocativestṛṇan stṛṇantau stṛṇantaḥ
Accusativestṛṇantam stṛṇantau stṛṇataḥ
Instrumentalstṛṇatā stṛṇadbhyām stṛṇadbhiḥ
Dativestṛṇate stṛṇadbhyām stṛṇadbhyaḥ
Ablativestṛṇataḥ stṛṇadbhyām stṛṇadbhyaḥ
Genitivestṛṇataḥ stṛṇatoḥ stṛṇatām
Locativestṛṇati stṛṇatoḥ stṛṇatsu

Compound stṛṇat -

Adverb -stṛṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria