Declension table of ?stṛṇāna

Deva

NeuterSingularDualPlural
Nominativestṛṇānam stṛṇāne stṛṇānāni
Vocativestṛṇāna stṛṇāne stṛṇānāni
Accusativestṛṇānam stṛṇāne stṛṇānāni
Instrumentalstṛṇānena stṛṇānābhyām stṛṇānaiḥ
Dativestṛṇānāya stṛṇānābhyām stṛṇānebhyaḥ
Ablativestṛṇānāt stṛṇānābhyām stṛṇānebhyaḥ
Genitivestṛṇānasya stṛṇānayoḥ stṛṇānānām
Locativestṛṇāne stṛṇānayoḥ stṛṇāneṣu

Compound stṛṇāna -

Adverb -stṛṇānam -stṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria