Declension table of sruyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sruyamāṇam | sruyamāṇe | sruyamāṇāni |
Vocative | sruyamāṇa | sruyamāṇe | sruyamāṇāni |
Accusative | sruyamāṇam | sruyamāṇe | sruyamāṇāni |
Instrumental | sruyamāṇena | sruyamāṇābhyām | sruyamāṇaiḥ |
Dative | sruyamāṇāya | sruyamāṇābhyām | sruyamāṇebhyaḥ |
Ablative | sruyamāṇāt | sruyamāṇābhyām | sruyamāṇebhyaḥ |
Genitive | sruyamāṇasya | sruyamāṇayoḥ | sruyamāṇānām |
Locative | sruyamāṇe | sruyamāṇayoḥ | sruyamāṇeṣu |