Declension table of ?sruyamāṇa

Deva

MasculineSingularDualPlural
Nominativesruyamāṇaḥ sruyamāṇau sruyamāṇāḥ
Vocativesruyamāṇa sruyamāṇau sruyamāṇāḥ
Accusativesruyamāṇam sruyamāṇau sruyamāṇān
Instrumentalsruyamāṇena sruyamāṇābhyām sruyamāṇaiḥ sruyamāṇebhiḥ
Dativesruyamāṇāya sruyamāṇābhyām sruyamāṇebhyaḥ
Ablativesruyamāṇāt sruyamāṇābhyām sruyamāṇebhyaḥ
Genitivesruyamāṇasya sruyamāṇayoḥ sruyamāṇānām
Locativesruyamāṇe sruyamāṇayoḥ sruyamāṇeṣu

Compound sruyamāṇa -

Adverb -sruyamāṇam -sruyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria