Declension table of ?sruvapragrahaṇā

Deva

FeminineSingularDualPlural
Nominativesruvapragrahaṇā sruvapragrahaṇe sruvapragrahaṇāḥ
Vocativesruvapragrahaṇe sruvapragrahaṇe sruvapragrahaṇāḥ
Accusativesruvapragrahaṇām sruvapragrahaṇe sruvapragrahaṇāḥ
Instrumentalsruvapragrahaṇayā sruvapragrahaṇābhyām sruvapragrahaṇābhiḥ
Dativesruvapragrahaṇāyai sruvapragrahaṇābhyām sruvapragrahaṇābhyaḥ
Ablativesruvapragrahaṇāyāḥ sruvapragrahaṇābhyām sruvapragrahaṇābhyaḥ
Genitivesruvapragrahaṇāyāḥ sruvapragrahaṇayoḥ sruvapragrahaṇānām
Locativesruvapragrahaṇāyām sruvapragrahaṇayoḥ sruvapragrahaṇāsu

Adverb -sruvapragrahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria