Declension table of ?sruvalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesruvalakṣaṇam sruvalakṣaṇe sruvalakṣaṇāni
Vocativesruvalakṣaṇa sruvalakṣaṇe sruvalakṣaṇāni
Accusativesruvalakṣaṇam sruvalakṣaṇe sruvalakṣaṇāni
Instrumentalsruvalakṣaṇena sruvalakṣaṇābhyām sruvalakṣaṇaiḥ
Dativesruvalakṣaṇāya sruvalakṣaṇābhyām sruvalakṣaṇebhyaḥ
Ablativesruvalakṣaṇāt sruvalakṣaṇābhyām sruvalakṣaṇebhyaḥ
Genitivesruvalakṣaṇasya sruvalakṣaṇayoḥ sruvalakṣaṇānām
Locativesruvalakṣaṇe sruvalakṣaṇayoḥ sruvalakṣaṇeṣu

Compound sruvalakṣaṇa -

Adverb -sruvalakṣaṇam -sruvalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria