Declension table of sruva

Deva

MasculineSingularDualPlural
Nominativesruvaḥ sruvau sruvāḥ
Vocativesruva sruvau sruvāḥ
Accusativesruvam sruvau sruvān
Instrumentalsruveṇa sruvābhyām sruvaiḥ sruvebhiḥ
Dativesruvāya sruvābhyām sruvebhyaḥ
Ablativesruvāt sruvābhyām sruvebhyaḥ
Genitivesruvasya sruvayoḥ sruvāṇām
Locativesruve sruvayoḥ sruveṣu

Compound sruva -

Adverb -sruvam -sruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria