Declension table of ?srūta

Deva

NeuterSingularDualPlural
Nominativesrūtam srūte srūtāni
Vocativesrūta srūte srūtāni
Accusativesrūtam srūte srūtāni
Instrumentalsrūtena srūtābhyām srūtaiḥ
Dativesrūtāya srūtābhyām srūtebhyaḥ
Ablativesrūtāt srūtābhyām srūtebhyaḥ
Genitivesrūtasya srūtayoḥ srūtānām
Locativesrūte srūtayoḥ srūteṣu

Compound srūta -

Adverb -srūtam -srūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria