Declension table of ?srutya

Deva

MasculineSingularDualPlural
Nominativesrutyaḥ srutyau srutyāḥ
Vocativesrutya srutyau srutyāḥ
Accusativesrutyam srutyau srutyān
Instrumentalsrutyena srutyābhyām srutyaiḥ srutyebhiḥ
Dativesrutyāya srutyābhyām srutyebhyaḥ
Ablativesrutyāt srutyābhyām srutyebhyaḥ
Genitivesrutyasya srutyayoḥ srutyānām
Locativesrutye srutyayoḥ srutyeṣu

Compound srutya -

Adverb -srutyam -srutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria